Original

अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् ।जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् ॥ ५५ ॥

Segmented

अग्नि-अभावे च कुर्वन्ति वह्नि-स्थानेषु काञ्चनम् जामदग्न्य प्रमाण-ज्ञाः वेद-श्रुति-निदर्शनात्

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
अभावे अभाव pos=n,g=m,c=7,n=s
pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
वह्नि वह्नि pos=n,comp=y
स्थानेषु स्थान pos=n,g=n,c=7,n=p
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s
जामदग्न्य जामदग्न्य pos=n,g=m,c=8,n=s
प्रमाण प्रमाण pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
वेद वेद pos=n,comp=y
श्रुति श्रुति pos=n,comp=y
निदर्शनात् निदर्शन pos=n,g=n,c=5,n=s