Original

अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः ।अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा ॥ ५४ ॥

Segmented

अग्निः ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः अग्नेः अपत्यम् एतद् वै सुवर्णम् इति धारणा

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
पशुपतिः पशुपति pos=n,g=m,c=1,n=s
शर्वो शर्व pos=n,g=m,c=1,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
इति इति pos=i
धारणा धारणा pos=n,g=f,c=1,n=s