Original

एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः ।देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ॥ ५३ ॥

Segmented

एवम् एतत् पुरा वृत्तम् तस्य यज्ञे महात्मनः देव-श्रेष्ठस्य लोक-आदौ वारुणीम् बिभ्रतः तनुम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
देव देव pos=n,comp=y
श्रेष्ठस्य श्रेष्ठ pos=a,g=m,c=6,n=s
लोक लोक pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
वारुणीम् वारुण pos=a,g=f,c=2,n=s
बिभ्रतः भृ pos=va,g=m,c=6,n=s,f=part
तनुम् तनु pos=n,g=f,c=2,n=s