Original

ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः ।स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ॥ ५२ ॥

Segmented

ते तु अनेन एव रूपेण प्रजनिष्यन्ति वै प्रजाः स्थापयिष्यन्ति च आत्मानम् युग-आदि-निधने तथा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
अनेन इदम् pos=n,g=n,c=3,n=s
एव एव pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
प्रजनिष्यन्ति प्रजन् pos=v,p=3,n=p,l=lrt
वै वै pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p
स्थापयिष्यन्ति स्थापय् pos=v,p=3,n=p,l=lrt
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युग युग pos=n,comp=y
आदि आदि pos=n,comp=y
निधने निधन pos=n,g=n,c=7,n=s
तथा तथा pos=i