Original

सर्वे हि वयमेते च तवैव प्रसवः प्रभो ।देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ॥ ५० ॥

Segmented

सर्वे हि वयम् एते च ते एव प्रसवः प्रभो देवानाम् ब्राह्मणानाम् च त्वम् हि कर्ता पितामह

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
वयम् मद् pos=n,g=,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
प्रसवः प्रसव pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s