Original

लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः ।ओंकारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा ॥ ५ ॥

Segmented

लक्षणानि स्वराः स्तोभा निरुक्तम् स्वरभक्तयः ओंकारः च अवसत् नेत्रे निग्रह-प्रग्रहौ तथा

Analysis

Word Lemma Parse
लक्षणानि लक्षण pos=n,g=n,c=1,n=p
स्वराः स्वर pos=n,g=m,c=1,n=p
स्तोभा स्तोभ pos=n,g=m,c=1,n=p
निरुक्तम् निरुक्त pos=n,g=n,c=1,n=s
स्वरभक्तयः स्वरभक्ति pos=n,g=f,c=1,n=p
ओंकारः ओंकार pos=n,g=m,c=1,n=s
pos=i
अवसत् वस् pos=v,p=3,n=s,l=lan
नेत्रे नेत्र pos=n,g=n,c=7,n=s
निग्रह निग्रह pos=n,comp=y
प्रग्रहौ प्रग्रह pos=n,g=m,c=1,n=d
तथा तथा pos=i