Original

देवपक्षधराः सौम्याः प्राजापत्या महर्षयः ।आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा ॥ ४९ ॥

Segmented

देव-पक्ष-धराः सौम्याः प्राजापत्या महा-ऋषयः आप्नुवन्ति तपः च एव ब्रह्मचर्यम् परम् तथा

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
सौम्याः सौम्य pos=a,g=m,c=1,n=p
प्राजापत्या प्राजापत्य pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat
तपः तपस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
तथा तथा pos=i