Original

सर्वे प्रजानां पतयः सर्वे चातितपस्विनः ।त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम् ॥ ४७ ॥

Segmented

सर्वे प्रजानाम् पतयः सर्वे च अति तपस्विनः त्वद्-प्रसादात् इमम् लोकम् तारयिष्यन्ति शाश्वतम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतयः पति pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अति अति pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
तारयिष्यन्ति तारय् pos=v,p=3,n=p,l=lrt
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s