Original

जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः ।तस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः ॥ ४५ ॥

Segmented

जग्राह अङ्गिरसम् देवः शिखी तस्मात् हुताशनः तस्माद् अङ्गिरसो ज्ञेयाः सर्व एव तद्-अन्वयाः

Analysis

Word Lemma Parse
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
अङ्गिरसम् अङ्गिरस् pos=n,g=m,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
शिखी शिखिन् pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
अङ्गिरसो अङ्गिरस् pos=n,g=m,c=1,n=p
ज्ञेयाः ज्ञा pos=va,g=m,c=1,n=p,f=krtya
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
तद् तद् pos=n,comp=y
अन्वयाः अन्वय pos=n,g=m,c=1,n=p