Original

वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः ।कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ ॥ ४४ ॥

Segmented

वरुणः च आदेः विप्र जग्राह प्रभुः ईश्वरः कविम् तात भृगुम् च एव तस्मात् तौ वारुणौ स्मृतौ

Analysis

Word Lemma Parse
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
आदेः आदि pos=n,g=m,c=5,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
प्रभुः प्रभु pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
कविम् कवि pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
भृगुम् भृगु pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तस्मात् तस्मात् pos=i
तौ तद् pos=n,g=m,c=1,n=d
वारुणौ वारुण pos=a,g=m,c=1,n=d
स्मृतौ स्मृ pos=va,g=m,c=1,n=d,f=part