Original

एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः ।भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ॥ ४३ ॥

Segmented

एवम् अङ्गिरसः च एव कवेः च प्रसव-अन्वयैः भृगोः च भृगुशार्दूल वंश-जैः सततम् जगत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
कवेः कवि pos=n,g=m,c=6,n=s
pos=i
प्रसव प्रसव pos=n,comp=y
अन्वयैः अन्वय pos=n,g=m,c=3,n=p
भृगोः भृगु pos=n,g=m,c=6,n=s
pos=i
भृगुशार्दूल भृगुशार्दूल pos=n,g=m,c=8,n=s
वंश वंश pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
सततम् सतत pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s