Original

अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् ।प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ॥ ४२ ॥

Segmented

अष्टौ कवि-सुताः हि एते सर्वम् एभिः जगत् ततम् प्रजापतय एते हि प्रजानाम् यैः इमाः प्रजाः

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
कवि कवि pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
एभिः इदम् pos=n,g=m,c=3,n=p
जगत् जगन्त् pos=n,g=n,c=1,n=s
ततम् तन् pos=va,g=n,c=1,n=s,f=part
प्रजापतय प्रजापति pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
यैः यद् pos=n,g=m,c=3,n=p
इमाः इदम् pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p