Original

कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा ।भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् ॥ ४१ ॥

Segmented

कविः काव्यः च विष्णुः च बुद्धिमान् उशनाः तथा भृगुः च विरजाः च एव काशी च उग्रः च धर्म-विद्

Analysis

Word Lemma Parse
कविः कवि pos=n,g=m,c=1,n=s
काव्यः काव्य pos=n,g=m,c=1,n=s
pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
उशनाः उशनस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
भृगुः भृगु pos=n,g=m,c=1,n=s
pos=i
विरजाः विरजस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
काशी काशिन् pos=n,g=m,c=1,n=s
pos=i
उग्रः उग्र pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s