Original

घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः ।एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ॥ ३९ ॥

Segmented

घोरो विरूपः संवर्तः सुधन्वा च अष्टमः स्मृतः एते अष्टौ अग्नि-जाः सर्वे ज्ञान-निष्ठाः निरामयाः

Analysis

Word Lemma Parse
घोरो घोर pos=n,g=m,c=1,n=s
विरूपः विरूप pos=n,g=m,c=1,n=s
संवर्तः संवर्त pos=n,g=m,c=1,n=s
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
pos=i
अष्टमः अष्टम pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
एते एतद् pos=n,g=m,c=1,n=p
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
अग्नि अग्नि pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
निष्ठाः निष्ठा pos=n,g=m,c=1,n=p
निरामयाः निरामय pos=a,g=m,c=1,n=p