Original

अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः ।बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च ॥ ३८ ॥

Segmented

अष्टौ च अङ्गिरसः पुत्रा वारुणाः ते अपि उदाहृताः बृहस्पतिः उतथ्यः च वयस्यः शान्तिः एव च

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
pos=i
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
वारुणाः वारुण pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
उदाहृताः उदाहृ pos=va,g=m,c=1,n=p,f=part
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उतथ्यः उतथ्य pos=n,g=m,c=1,n=s
pos=i
वयस्यः वयस्य pos=n,g=m,c=1,n=s
शान्तिः शान्ति pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i