Original

शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते ।भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ॥ ३७ ॥

Segmented

शुक्रो वरेण्यः च विभुः सवनः च इति सप्त ते भार्गवा वारुणाः सर्वे येषाम् वंशे भवान् अपि

Analysis

Word Lemma Parse
शुक्रो शुक्र pos=n,g=m,c=1,n=s
वरेण्यः वरेण्य pos=n,g=m,c=1,n=s
pos=i
विभुः विभु pos=n,g=m,c=1,n=s
सवनः सवन pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
सप्त सप्तन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भार्गवा भार्गव pos=n,g=m,c=1,n=p
वारुणाः वारुण pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
वंशे वंश pos=n,g=m,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i