Original

भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः ।च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ॥ ३६ ॥

Segmented

भृगोः तु पुत्राः तत्र आसन् सप्त तुल्या भृगोः गुणैः च्यवनो वज्रशीर्षः च शुचिः और्वः तथा एव च

Analysis

Word Lemma Parse
भृगोः भृगु pos=n,g=m,c=6,n=s
तु तु pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सप्त सप्तन् pos=n,g=m,c=1,n=p
तुल्या तुल्य pos=a,g=m,c=1,n=p
भृगोः भृगु pos=n,g=m,c=6,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
च्यवनो च्यवन pos=n,g=m,c=1,n=s
वज्रशीर्षः वज्रशीर्ष pos=n,g=m,c=1,n=s
pos=i
शुचिः शुचि pos=n,g=m,c=1,n=s
और्वः और्व pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i