Original

तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत् ।आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः ।भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ ॥ ३४ ॥

Segmented

तदा स वारुणः ख्यातो भृगुः प्रसव-कर्म-कृत् आग्नेयः तु अङ्गिराः श्रीमान् कविः ब्राह्मो महा-यशाः भार्गव-अङ्गिरस् लोके लोक-संतान-लक्षणौ

Analysis

Word Lemma Parse
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
वारुणः वारुण pos=a,g=m,c=1,n=s
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
भृगुः भृगु pos=n,g=m,c=1,n=s
प्रसव प्रसव pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
आग्नेयः आग्नेय pos=a,g=m,c=1,n=s
तु तु pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s
ब्राह्मो ब्राह्म pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
भार्गव भार्गव pos=n,comp=y
अङ्गिरस् अङ्गिरस् pos=n,g=m,c=1,n=d
लोके लोक pos=n,g=m,c=7,n=s
लोक लोक pos=n,comp=y
संतान संतान pos=n,comp=y
लक्षणौ लक्षण pos=n,g=m,c=1,n=d