Original

ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत् ।पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् ॥ ३३ ॥

Segmented

ईश्वरो ऽङ्गिरसम् च अग्नेः अपत्य-अर्थे ऽभ्यकल्पयत् पितामहः तु अपत्यम् वै कविम् जग्राह तत्त्व-विद्

Analysis

Word Lemma Parse
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
ऽङ्गिरसम् अङ्गिरस् pos=n,g=m,c=2,n=s
pos=i
अग्नेः अग्नि pos=n,g=m,c=6,n=s
अपत्य अपत्य pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽभ्यकल्पयत् अभिकल्पय् pos=v,p=3,n=s,l=lan
पितामहः पितामह pos=n,g=m,c=1,n=s
तु तु pos=i
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
वै वै pos=i
कविम् कवि pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s