Original

वयं च भगवन्सर्वे जगच्च सचराचरम् ।तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः ।वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ॥ ३१ ॥

Segmented

वयम् च भगवन् सर्वे जगत् च सचराचरम् ते एव प्रसवाः सर्वे तस्माद् अग्निः विभावसुः वरुणः च ईश्वरः देवो लभताम् कामम् ईप्सितम्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
जगत् जगन्त् pos=n,g=n,c=1,n=s
pos=i
सचराचरम् सचराचर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
प्रसवाः प्रसव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
लभताम् लभ् pos=v,p=3,n=s,l=lot
कामम् काम pos=n,g=m,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part