Original

ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै ।कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ॥ ३० ॥

Segmented

ततो ऽब्रुवन् देव-गणाः पितामहम् उपेत्य वै कृत-अञ्जलि-पुटाः सर्वे शिरोभिः अभिवन्द्य च

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
वै वै pos=i
कृत कृ pos=va,comp=y,f=part
अञ्जलि अञ्जलि pos=n,comp=y
पुटाः पुट pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
अभिवन्द्य अभिवन्द् pos=vi
pos=i