Original

अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह ।यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ॥ २९ ॥

Segmented

अहम् वक्ता च मन्त्रस्य होता शुक्रस्य च एव ह यस्य बीजम् फलम् तस्य शुक्रम् चेत् कारणम् मतम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वक्ता वक्तृ pos=n,g=m,c=1,n=s
pos=i
मन्त्रस्य मन्त्र pos=n,g=m,c=6,n=s
होता होतृ pos=n,g=m,c=1,n=s
शुक्रस्य शुक्र pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
बीजम् बीज pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
चेत् चेद् pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part