Original

अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः ।ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् ॥ २८ ॥

Segmented

अथ अब्रवीत् लोकगुरुः ब्रह्मा लोकपितामहः मे एव तानि अपत्यानि मम शुक्रम् हुतम् हि तत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
लोकगुरुः लोकगुरु pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोकपितामहः लोकपितामह pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
तानि तद् pos=n,g=n,c=1,n=p
अपत्यानि अपत्य pos=n,g=n,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
हुतम् हु pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s