Original

त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः ।इति जानीत खगमा मम यज्ञफलं हि तत् ॥ २६ ॥

Segmented

त्रीणि पूर्वाणि अपत्यानि मम तानि न संशयः इति जानीत खगमा मम यज्ञ-फलम् हि तत्

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=1,n=p
पूर्वाणि पूर्व pos=n,g=n,c=1,n=p
अपत्यानि अपत्य pos=n,g=n,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
तानि तद् pos=n,g=n,c=1,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
इति इति pos=i
जानीत ज्ञा pos=v,p=3,n=s,l=vidhilin
खगमा खगम pos=n,g=m,c=8,n=p
मम मद् pos=n,g=,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s