Original

ततोऽब्रवीन्महादेवो वरुणः परमात्मकः ।मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥ २५ ॥

Segmented

ततो अब्रवीत् महा-देवः वरुणः परम-आत्मकः मम सत्रम् इदम् दिव्यम् अहम् गृहपतिः तु इह

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
देवः देव pos=n,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सत्रम् सत्त्र pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
गृहपतिः गृहपति pos=n,g=m,c=1,n=s
तु तु pos=i
इह इह pos=i