Original

आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम् ।सर्वकामदमित्याहुस्तत्र हव्यमुदावहत् ॥ २४ ॥

Segmented

आदिनाथः च लोकस्य तत् परम् ब्रह्म तद् ध्रुवम् सर्व-काम-दम् इति आहुः तत्र हव्यम् उदावहत्

Analysis

Word Lemma Parse
आदिनाथः आदिनाथ pos=n,g=m,c=1,n=s
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
दम् pos=a,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
हव्यम् हव्य pos=n,g=n,c=2,n=s
उदावहत् उदावह् pos=v,p=3,n=s,l=lan