Original

अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः ।उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥ २३ ॥

Segmented

अर्चिषो याः च ते रुद्राः तथा आदित्यासः महा-प्रभाः उद्दिष्टाः ते तथा अङ्गाराः ये धिष्ण्येषु दिवि स्थिताः

Analysis

Word Lemma Parse
अर्चिषो अर्चिस् pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
रुद्राः रुद्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
उद्दिष्टाः उद्दिश् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
अङ्गाराः अङ्गार pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
धिष्ण्येषु धिष्ण्य pos=n,g=n,c=7,n=p
दिवि दिव् pos=n,g=,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part