Original

रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् ।तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ॥ २२ ॥

Segmented

रौद्रम् लोहितम् इति आहुः लोहितात् कनकम् स्मृतम् तत् मैत्रम् इति विज्ञेयम् धूमात् च वसवः स्मृताः

Analysis

Word Lemma Parse
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
लोहितम् लोहित pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
लोहितात् लोहित pos=n,g=n,c=5,n=s
कनकम् कनक pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
मैत्रम् मैत्र pos=n,g=n,c=1,n=s
इति इति pos=i
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
धूमात् धूम pos=n,g=m,c=5,n=s
pos=i
वसवः वसु pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part