Original

यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः ।अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् ॥ २१ ॥

Segmented

यानि दारूणि ते मासा निर्यासाः पक्ष-संज्ञिताः अहः-रात्राः मुहूर्ताः तु पित्तम् ज्योतिः च वारुणम्

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
दारूणि दारु pos=n,g=n,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
मासा मास pos=n,g=m,c=1,n=p
निर्यासाः निर्यास pos=n,g=m,c=1,n=p
पक्ष पक्ष pos=n,comp=y
संज्ञिताः संज्ञित pos=a,g=m,c=1,n=p
अहः अहर् pos=n,comp=y
रात्राः रात्र pos=n,g=m,c=1,n=p
मुहूर्ताः मुहूर्त pos=n,g=m,c=1,n=p
तु तु pos=i
पित्तम् पित्त pos=n,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
pos=i
वारुणम् वारुण pos=a,g=n,c=1,n=s