Original

एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः ।ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात् ॥ २० ॥

Segmented

एतस्मात् कारणाद् आहुः अग्निम् सर्वाः तु देवताः ऋषयः श्रुत-सम्पन्नाः वेद-प्रामाण्य-दर्शनात्

Analysis

Word Lemma Parse
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अग्निम् अग्नि pos=n,g=m,c=2,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
तु तु pos=i
देवताः देवता pos=n,g=f,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
श्रुत श्रुत pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
वेद वेद pos=n,comp=y
प्रामाण्य प्रामाण्य pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s