Original

देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् ।ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो ॥ २ ॥

Segmented

देवस्य महतः तात वारुणीम् बिभ्रतः तनुम् ऐश्वर्ये वारुणे राम रुद्रस्य ईशस्य वै प्रभो

Analysis

Word Lemma Parse
देवस्य देव pos=n,g=m,c=6,n=s
महतः महत् pos=a,g=m,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
वारुणीम् वारुण pos=a,g=f,c=2,n=s
बिभ्रतः भृ pos=va,g=m,c=6,n=s,f=part
तनुम् तनु pos=n,g=f,c=2,n=s
ऐश्वर्ये ऐश्वर्य pos=n,g=n,c=7,n=s
वारुणे वारुण pos=a,g=n,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
ईशस्य ईश pos=n,g=m,c=6,n=s
वै वै pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s