Original

शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे ।ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम् ॥ १९ ॥

Segmented

शेषाः प्रजानाम् पतयः स्रोतस् तस्य जज्ञिरे ऋषयो लोमकूपेभ्यः स्वेदात् छन्दः मल-आत्मकम्

Analysis

Word Lemma Parse
शेषाः शेष pos=a,g=m,c=1,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतयः पति pos=n,g=m,c=1,n=p
स्रोतस् स्रोतस् pos=n,g=n,c=5,n=p
तस्य तद् pos=n,g=m,c=6,n=s
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
ऋषयो ऋषि pos=n,g=m,c=1,n=p
लोमकूपेभ्यः लोमकूप pos=n,g=m,c=5,n=p
स्वेदात् स्वेद pos=n,g=m,c=5,n=s
छन्दः छन्दस् pos=n,g=n,c=1,n=s
मल मल pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s