Original

मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् ।अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात् ।अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ॥ १७ ॥

Segmented

मरीचिभ्यो मरीचिः तु मारीचः कश्यपो हि अभूत् अङ्गारेभ्यो अङ्गिराः तात वालखिल्याः शिलोच्चयात् अत्र एव अत्र इति च विभो जातम् अत्रिम् वदन्ति अपि

Analysis

Word Lemma Parse
मरीचिभ्यो मरीचि pos=n,g=m,c=5,n=p
मरीचिः मरीचि pos=n,g=m,c=1,n=s
तु तु pos=i
मारीचः मारीच pos=n,g=m,c=1,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
हि हि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
अङ्गारेभ्यो अङ्गार pos=n,g=m,c=5,n=p
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
वालखिल्याः वालखिल्य pos=n,g=m,c=1,n=p
शिलोच्चयात् शिलोच्चय pos=n,g=m,c=5,n=s
अत्र अत्र pos=i
एव एव pos=i
अत्र अत्र pos=i
इति इति pos=i
pos=i
विभो विभु pos=a,g=m,c=8,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
अत्रिम् अत्रि pos=n,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
अपि अपि pos=i