Original

अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् ।सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ॥ १६ ॥

Segmented

अङ्गार-संश्रयात् च एव कविः इति अपरः ऽभवत् सह ज्वालाभिः उत्पन्नो भृगुः तस्मात् भृगुः स्मृतः

Analysis

Word Lemma Parse
अङ्गार अङ्गार pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
कविः कवि pos=n,g=m,c=1,n=s
इति इति pos=i
अपरः अपर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
सह सह pos=i
ज्वालाभिः ज्वाला pos=n,g=f,c=3,n=p
उत्पन्नो उत्पद् pos=va,g=m,c=1,n=s,f=part
भृगुः भृगु pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
भृगुः भृगु pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part