Original

पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः ।भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् ॥ १५ ॥

Segmented

पुरुषा वपुषा युक्ता युक्ताः प्रसव-जैः गुणैः इति एव भृगुः पूर्वम् अङ्गारेभ्यो अङ्गिरस् अभवत्

Analysis

Word Lemma Parse
पुरुषा पुरुष pos=n,g=m,c=1,n=p
वपुषा वपुस् pos=n,g=n,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
प्रसव प्रसव pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
इति इति pos=i
एव एव pos=i
भृगुः भृगु pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
अङ्गारेभ्यो अङ्गार pos=n,g=m,c=5,n=p
अङ्गिरस् अङ्गिरस् pos=n,g=,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan