Original

सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः ।शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ॥ १४ ॥

Segmented

सर्व-भूतेषु अथ तथा सत्त्वम् तेजः तथा तमः शुक्रे हुते ऽग्नौ तस्मिन् तु प्रादुरासन् त्रयः प्रभो

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अथ अथ pos=i
तथा तथा pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
तमः तमस् pos=n,g=n,c=1,n=s
शुक्रे शुक्र pos=n,g=n,c=7,n=s
हुते हु pos=va,g=n,c=7,n=s,f=part
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
त्रयः त्रि pos=n,g=m,c=1,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s