Original

तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम् ।सगुणस्तेजसो नित्यं तमस्याकाशमेव च ॥ १३ ॥

Segmented

तमसः तामसाः भावा व्यापि सत्त्वम् तथा उभयम् स गुणः तेजसः नित्यम् तमसि आकाशम् एव च

Analysis

Word Lemma Parse
तमसः तमस् pos=n,g=n,c=5,n=s
तामसाः तामस pos=a,g=m,c=1,n=p
भावा भाव pos=n,g=m,c=1,n=p
व्यापि व्यापिन् pos=a,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
तथा तथा pos=i
उभयम् उभय pos=a,g=n,c=1,n=s
pos=i
गुणः गुण pos=n,g=m,c=1,n=s
तेजसः तेजस् pos=n,g=n,c=5,n=s
नित्यम् नित्यम् pos=i
तमसि तमस् pos=n,g=n,c=7,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i