Original

ततः संजनयामास भूतग्रामं स वीर्यवान् ।ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ॥ १२ ॥

Segmented

ततः संजनयामास भूत-ग्रामम् स वीर्यवान् ततस् तु तेजसः तस्मात् जज्ञे लोकेषु तैजसम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संजनयामास संजनय् pos=v,p=3,n=s,l=lit
भूत भूत pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
तु तु pos=i
तेजसः तेजस् pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
लोकेषु लोक pos=n,g=m,c=7,n=p
तैजसम् तैजस pos=a,g=n,c=1,n=s