Original

स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः ।आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन ॥ ११ ॥

Segmented

स्कन्न-मात्रम् च तत् शुक्रम् स्रुवेण प्रतिगृह्य सः आज्यवत् मन्त्रवत् च अपि सो ऽजुहोद् भृगुनन्दन

Analysis

Word Lemma Parse
स्कन्न स्कन्द् pos=va,comp=y,f=part
मात्रम् मात्र pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
शुक्रम् शुक्र pos=n,g=n,c=2,n=s
स्रुवेण स्रुव pos=n,g=m,c=3,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
सः तद् pos=n,g=m,c=1,n=s
आज्यवत् आज्यवत् pos=a,g=n,c=2,n=s
मन्त्रवत् मन्त्रवत् pos=i
pos=i
अपि अपि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽजुहोद् हु pos=v,p=3,n=s,l=lan
भृगुनन्दन भृगुनन्दन pos=n,g=m,c=8,n=s