Original

ततस्तस्मिन्संप्रवृत्ते सत्रे ज्वलितपावके ।ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह ॥ १० ॥

Segmented

ततस् तस्मिन् सम्प्रवृत्ते सत्रे ज्वलित-पावके ब्रह्मणो जुह्वतः तत्र प्रादुर्भावो बभूव ह

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
सम्प्रवृत्ते सम्प्रवृत् pos=va,g=n,c=7,n=s,f=part
सत्रे सत्त्र pos=n,g=n,c=7,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
पावके पावक pos=n,g=n,c=7,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
जुह्वतः हु pos=va,g=m,c=6,n=s,f=part
तत्र तत्र pos=i
प्रादुर्भावो प्रादुर्भाव pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i