Original

कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः ।कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ॥ ८ ॥

Segmented

कस्माद् दानम् सुवर्णस्य पूजयन्ति मनीषिणः कस्मात् च दक्षिणा-अर्थम् तद् यज्ञ-कर्मसु शस्यते

Analysis

Word Lemma Parse
कस्माद् कस्मात् pos=i
दानम् दान pos=n,g=n,c=2,n=s
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
कस्मात् कस्मात् pos=i
pos=i
दक्षिणा दक्षिणा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
शस्यते शंस् pos=v,p=3,n=s,l=lat