Original

किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम् ।किं दानं किं फलं चैव कस्माच्च परमुच्यते ॥ ७ ॥

Segmented

किम् सुवर्णम् कथम् जातम् कस्मिन् काले किमात्मकम् किम् दानम् किम् फलम् च एव कस्मात् च परम् उच्यते

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
जातम् जन् pos=va,g=n,c=1,n=s,f=part
कस्मिन् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
किमात्मकम् किमात्मक pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कस्मात् कस्मात् pos=i
pos=i
परम् पर pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat