Original

तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै ।एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ॥ ६ ॥

Segmented

तत्र श्रुतिः तु परमा सुवर्णम् दक्षिणा इति वै एतद् इच्छामि अहम् श्रोतुम् पितामह यथातथम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
तु तु pos=i
परमा परम pos=a,g=f,c=1,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
इति इति pos=i
वै वै pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
पितामह पितामह pos=n,g=m,c=8,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s