Original

ते दीनमनसः सर्वे देवाश्च ऋषयश्च ह ।प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम् ॥ ५७ ॥

Segmented

ते दीन-मनसः सर्वे देवाः च ऋषयः च ह प्रजग्मुः शरणम् देवम् ब्रह्माणम् अजरम् प्रभुम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दीन दीन pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
pos=i
प्रजग्मुः प्रगम् pos=v,p=3,n=p,l=lit
शरणम् शरण pos=n,g=n,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
अजरम् अजर pos=a,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s