Original

एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः ।असुरस्तारको नाम तेन संतापिता भृशम् ॥ ५४ ॥

Segmented

एतस्मिन्न् एव काले तु देवाः शक्र-पुरोगमाः असुरः तारकः नाम तेन संतापिता भृशम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
देवाः देव pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
असुरः असुर pos=n,g=m,c=1,n=s
तारकः तारक pos=n,g=m,c=1,n=s
नाम नाम pos=i
तेन तद् pos=n,g=m,c=3,n=s
संतापिता संतापय् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i