Original

तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम् ।तेजस्तेजसि संपृक्तमेकयोनित्वमागतम् ॥ ५३ ॥

Segmented

तत् पपात तदा च अग्नौ ववृधे च अद्भुत-उपमम् तेजः तेजसि संपृक्तम् एक-योनि-त्वम् आगतम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
pos=i
अद्भुत अद्भुत pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
तेजसि तेजस् pos=n,g=n,c=7,n=s
संपृक्तम् सम्पृच् pos=va,g=n,c=1,n=s,f=part
एक एक pos=n,comp=y
योनि योनि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part