Original

रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदा ।प्रस्कन्नं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि ॥ ५२ ॥

Segmented

रुद्रः तु तेजो ऽप्रतिमम् धारयामास तत् तदा प्रस्कन्नम् तु ततस् तस्मात् किंचित् तत्र अपतत् भुवि

Analysis

Word Lemma Parse
रुद्रः रुद्र pos=n,g=m,c=1,n=s
तु तु pos=i
तेजो तेजस् pos=n,g=n,c=2,n=s
ऽप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
प्रस्कन्नम् प्रस्कन्द् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
ततस् ततस् pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s