Original

पावकस्तु न तत्रासीच्छापकाले भृगूद्वह ।देवा देव्यास्तथा शापादनपत्यास्तदाभवन् ॥ ५१ ॥

Segmented

पावकः तु न तत्र आसीत् शाप-काले भृगु-उद्वह देवा देव्याः तथा शापाद् अनपत्याः तदा अभवन्

Analysis

Word Lemma Parse
पावकः पावक pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
शाप शाप pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
भृगु भृगु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
देवा देव pos=n,g=m,c=1,n=p
देव्याः देवी pos=n,g=f,c=6,n=s
तथा तथा pos=i
शापाद् शाप pos=n,g=m,c=5,n=s
अनपत्याः अनपत्य pos=a,g=m,c=1,n=p
तदा तदा pos=i
अभवन् भू pos=v,p=3,n=p,l=lan