Original

वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा ।सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम् ॥ ५ ॥

Segmented

वेद-उपनिषदे च एव सर्व-कर्मसु दक्षिणा सर्व-क्रतुषु च उद्दिष्टम् भूमिः गावो ऽथ काञ्चनम्

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
उपनिषदे उपनिषद pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
क्रतुषु क्रतु pos=n,g=m,c=7,n=p
pos=i
उद्दिष्टम् उद्दिश् pos=va,g=n,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
गावो गो pos=n,g=,c=1,n=p
ऽथ अथ pos=i
काञ्चनम् काञ्चन pos=n,g=n,c=1,n=s