Original

यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः ।तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ ॥ ४९ ॥

Segmented

यस्माद् अपत्य-कामः वै भर्ता मे विनिवर्तितः तस्मात् सर्वे सुरा यूयम् अनपत्या भविष्यथ

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
अपत्य अपत्य pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
वै वै pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विनिवर्तितः विनिवर्तय् pos=va,g=m,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सुरा सुर pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
अनपत्या अनपत्य pos=a,g=m,c=1,n=p
भविष्यथ भू pos=v,p=2,n=p,l=lrt